Declension table of ?kīrtayamāna

Deva

NeuterSingularDualPlural
Nominativekīrtayamānam kīrtayamāne kīrtayamānāni
Vocativekīrtayamāna kīrtayamāne kīrtayamānāni
Accusativekīrtayamānam kīrtayamāne kīrtayamānāni
Instrumentalkīrtayamānena kīrtayamānābhyām kīrtayamānaiḥ
Dativekīrtayamānāya kīrtayamānābhyām kīrtayamānebhyaḥ
Ablativekīrtayamānāt kīrtayamānābhyām kīrtayamānebhyaḥ
Genitivekīrtayamānasya kīrtayamānayoḥ kīrtayamānānām
Locativekīrtayamāne kīrtayamānayoḥ kīrtayamāneṣu

Compound kīrtayamāna -

Adverb -kīrtayamānam -kīrtayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria