Declension table of ?kīlyamāna

Deva

NeuterSingularDualPlural
Nominativekīlyamānam kīlyamāne kīlyamānāni
Vocativekīlyamāna kīlyamāne kīlyamānāni
Accusativekīlyamānam kīlyamāne kīlyamānāni
Instrumentalkīlyamānena kīlyamānābhyām kīlyamānaiḥ
Dativekīlyamānāya kīlyamānābhyām kīlyamānebhyaḥ
Ablativekīlyamānāt kīlyamānābhyām kīlyamānebhyaḥ
Genitivekīlyamānasya kīlyamānayoḥ kīlyamānānām
Locativekīlyamāne kīlyamānayoḥ kīlyamāneṣu

Compound kīlyamāna -

Adverb -kīlyamānam -kīlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria