Declension table of ?kīlyamāna

Deva

MasculineSingularDualPlural
Nominativekīlyamānaḥ kīlyamānau kīlyamānāḥ
Vocativekīlyamāna kīlyamānau kīlyamānāḥ
Accusativekīlyamānam kīlyamānau kīlyamānān
Instrumentalkīlyamānena kīlyamānābhyām kīlyamānaiḥ kīlyamānebhiḥ
Dativekīlyamānāya kīlyamānābhyām kīlyamānebhyaḥ
Ablativekīlyamānāt kīlyamānābhyām kīlyamānebhyaḥ
Genitivekīlyamānasya kīlyamānayoḥ kīlyamānānām
Locativekīlyamāne kīlyamānayoḥ kīlyamāneṣu

Compound kīlyamāna -

Adverb -kīlyamānam -kīlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria