Declension table of ?kīlya

Deva

MasculineSingularDualPlural
Nominativekīlyaḥ kīlyau kīlyāḥ
Vocativekīlya kīlyau kīlyāḥ
Accusativekīlyam kīlyau kīlyān
Instrumentalkīlyena kīlyābhyām kīlyaiḥ kīlyebhiḥ
Dativekīlyāya kīlyābhyām kīlyebhyaḥ
Ablativekīlyāt kīlyābhyām kīlyebhyaḥ
Genitivekīlyasya kīlyayoḥ kīlyānām
Locativekīlye kīlyayoḥ kīlyeṣu

Compound kīlya -

Adverb -kīlyam -kīlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria