Declension table of ?kīlitavya

Deva

MasculineSingularDualPlural
Nominativekīlitavyaḥ kīlitavyau kīlitavyāḥ
Vocativekīlitavya kīlitavyau kīlitavyāḥ
Accusativekīlitavyam kīlitavyau kīlitavyān
Instrumentalkīlitavyena kīlitavyābhyām kīlitavyaiḥ kīlitavyebhiḥ
Dativekīlitavyāya kīlitavyābhyām kīlitavyebhyaḥ
Ablativekīlitavyāt kīlitavyābhyām kīlitavyebhyaḥ
Genitivekīlitavyasya kīlitavyayoḥ kīlitavyānām
Locativekīlitavye kīlitavyayoḥ kīlitavyeṣu

Compound kīlitavya -

Adverb -kīlitavyam -kīlitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria