Declension table of ?kīlitavat

Deva

NeuterSingularDualPlural
Nominativekīlitavat kīlitavantī kīlitavatī kīlitavanti
Vocativekīlitavat kīlitavantī kīlitavatī kīlitavanti
Accusativekīlitavat kīlitavantī kīlitavatī kīlitavanti
Instrumentalkīlitavatā kīlitavadbhyām kīlitavadbhiḥ
Dativekīlitavate kīlitavadbhyām kīlitavadbhyaḥ
Ablativekīlitavataḥ kīlitavadbhyām kīlitavadbhyaḥ
Genitivekīlitavataḥ kīlitavatoḥ kīlitavatām
Locativekīlitavati kīlitavatoḥ kīlitavatsu

Adverb -kīlitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria