Declension table of ?kīliṣyantī

Deva

FeminineSingularDualPlural
Nominativekīliṣyantī kīliṣyantyau kīliṣyantyaḥ
Vocativekīliṣyanti kīliṣyantyau kīliṣyantyaḥ
Accusativekīliṣyantīm kīliṣyantyau kīliṣyantīḥ
Instrumentalkīliṣyantyā kīliṣyantībhyām kīliṣyantībhiḥ
Dativekīliṣyantyai kīliṣyantībhyām kīliṣyantībhyaḥ
Ablativekīliṣyantyāḥ kīliṣyantībhyām kīliṣyantībhyaḥ
Genitivekīliṣyantyāḥ kīliṣyantyoḥ kīliṣyantīnām
Locativekīliṣyantyām kīliṣyantyoḥ kīliṣyantīṣu

Compound kīliṣyanti - kīliṣyantī -

Adverb -kīliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria