सुबन्तावली ?कीलसंस्पर्श

Roma

पुमान्एकद्विबहु
प्रथमाकीलसंस्पर्शः कीलसंस्पर्शौ कीलसंस्पर्शाः
सम्बोधनम्कीलसंस्पर्श कीलसंस्पर्शौ कीलसंस्पर्शाः
द्वितीयाकीलसंस्पर्शम् कीलसंस्पर्शौ कीलसंस्पर्शान्
तृतीयाकीलसंस्पर्शेन कीलसंस्पर्शाभ्याम् कीलसंस्पर्शैः कीलसंस्पर्शेभिः
चतुर्थीकीलसंस्पर्शाय कीलसंस्पर्शाभ्याम् कीलसंस्पर्शेभ्यः
पञ्चमीकीलसंस्पर्शात् कीलसंस्पर्शाभ्याम् कीलसंस्पर्शेभ्यः
षष्ठीकीलसंस्पर्शस्य कीलसंस्पर्शयोः कीलसंस्पर्शानाम्
सप्तमीकीलसंस्पर्शे कीलसंस्पर्शयोः कीलसंस्पर्शेषु

समास कीलसंस्पर्श

अव्यय ॰कीलसंस्पर्शम् ॰कीलसंस्पर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria