Declension table of ?kīdṛśī

Deva

FeminineSingularDualPlural
Nominativekīdṛśī kīdṛśyau kīdṛśyaḥ
Vocativekīdṛśi kīdṛśyau kīdṛśyaḥ
Accusativekīdṛśīm kīdṛśyau kīdṛśīḥ
Instrumentalkīdṛśyā kīdṛśībhyām kīdṛśībhiḥ
Dativekīdṛśyai kīdṛśībhyām kīdṛśībhyaḥ
Ablativekīdṛśyāḥ kīdṛśībhyām kīdṛśībhyaḥ
Genitivekīdṛśyāḥ kīdṛśyoḥ kīdṛśīnām
Locativekīdṛśyām kīdṛśyoḥ kīdṛśīṣu

Compound kīdṛśi - kīdṛśī -

Adverb -kīdṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria