Declension table of ?kīdṛśa

Deva

MasculineSingularDualPlural
Nominativekīdṛśaḥ kīdṛśau kīdṛśāḥ
Vocativekīdṛśa kīdṛśau kīdṛśāḥ
Accusativekīdṛśam kīdṛśau kīdṛśān
Instrumentalkīdṛśena kīdṛśābhyām kīdṛśaiḥ kīdṛśebhiḥ
Dativekīdṛśāya kīdṛśābhyām kīdṛśebhyaḥ
Ablativekīdṛśāt kīdṛśābhyām kīdṛśebhyaḥ
Genitivekīdṛśasya kīdṛśayoḥ kīdṛśānām
Locativekīdṛśe kīdṛśayoḥ kīdṛśeṣu

Compound kīdṛśa -

Adverb -kīdṛśam -kīdṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria