सुबन्तावली ?कीचकसूदन

Roma

पुमान्एकद्विबहु
प्रथमाकीचकसूदनः कीचकसूदनौ कीचकसूदनाः
सम्बोधनम्कीचकसूदन कीचकसूदनौ कीचकसूदनाः
द्वितीयाकीचकसूदनम् कीचकसूदनौ कीचकसूदनान्
तृतीयाकीचकसूदनेन कीचकसूदनाभ्याम् कीचकसूदनैः कीचकसूदनेभिः
चतुर्थीकीचकसूदनाय कीचकसूदनाभ्याम् कीचकसूदनेभ्यः
पञ्चमीकीचकसूदनात् कीचकसूदनाभ्याम् कीचकसूदनेभ्यः
षष्ठीकीचकसूदनस्य कीचकसूदनयोः कीचकसूदनानाम्
सप्तमीकीचकसूदने कीचकसूदनयोः कीचकसूदनेषु

समास कीचकसूदन

अव्यय ॰कीचकसूदनम् ॰कीचकसूदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria