सुबन्तावली ?कीचकनिषूदन

Roma

पुमान्एकद्विबहु
प्रथमाकीचकनिषूदनः कीचकनिषूदनौ कीचकनिषूदनाः
सम्बोधनम्कीचकनिषूदन कीचकनिषूदनौ कीचकनिषूदनाः
द्वितीयाकीचकनिषूदनम् कीचकनिषूदनौ कीचकनिषूदनान्
तृतीयाकीचकनिषूदनेन कीचकनिषूदनाभ्याम् कीचकनिषूदनैः कीचकनिषूदनेभिः
चतुर्थीकीचकनिषूदनाय कीचकनिषूदनाभ्याम् कीचकनिषूदनेभ्यः
पञ्चमीकीचकनिषूदनात् कीचकनिषूदनाभ्याम् कीचकनिषूदनेभ्यः
षष्ठीकीचकनिषूदनस्य कीचकनिषूदनयोः कीचकनिषूदनानाम्
सप्तमीकीचकनिषूदने कीचकनिषूदनयोः कीचकनिषूदनेषु

समास कीचकनिषूदन

अव्यय ॰कीचकनिषूदनम् ॰कीचकनिषूदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria