सुबन्तावली ?कीचकभिद्

Roma

पुमान्एकद्विबहु
प्रथमाकीचकभित् कीचकभिदौ कीचकभिदः
सम्बोधनम्कीचकभित् कीचकभिदौ कीचकभिदः
द्वितीयाकीचकभिदम् कीचकभिदौ कीचकभिदः
तृतीयाकीचकभिदा कीचकभिद्भ्याम् कीचकभिद्भिः
चतुर्थीकीचकभिदे कीचकभिद्भ्याम् कीचकभिद्भ्यः
पञ्चमीकीचकभिदः कीचकभिद्भ्याम् कीचकभिद्भ्यः
षष्ठीकीचकभिदः कीचकभिदोः कीचकभिदाम्
सप्तमीकीचकभिदि कीचकभिदोः कीचकभित्सु

समास कीचकभित्

अव्यय ॰कीचकभित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria