Declension table of ?kīṭitavatī

Deva

FeminineSingularDualPlural
Nominativekīṭitavatī kīṭitavatyau kīṭitavatyaḥ
Vocativekīṭitavati kīṭitavatyau kīṭitavatyaḥ
Accusativekīṭitavatīm kīṭitavatyau kīṭitavatīḥ
Instrumentalkīṭitavatyā kīṭitavatībhyām kīṭitavatībhiḥ
Dativekīṭitavatyai kīṭitavatībhyām kīṭitavatībhyaḥ
Ablativekīṭitavatyāḥ kīṭitavatībhyām kīṭitavatībhyaḥ
Genitivekīṭitavatyāḥ kīṭitavatyoḥ kīṭitavatīnām
Locativekīṭitavatyām kīṭitavatyoḥ kīṭitavatīṣu

Compound kīṭitavati - kīṭitavatī -

Adverb -kīṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria