Declension table of ?kīṭita

Deva

NeuterSingularDualPlural
Nominativekīṭitam kīṭite kīṭitāni
Vocativekīṭita kīṭite kīṭitāni
Accusativekīṭitam kīṭite kīṭitāni
Instrumentalkīṭitena kīṭitābhyām kīṭitaiḥ
Dativekīṭitāya kīṭitābhyām kīṭitebhyaḥ
Ablativekīṭitāt kīṭitābhyām kīṭitebhyaḥ
Genitivekīṭitasya kīṭitayoḥ kīṭitānām
Locativekīṭite kīṭitayoḥ kīṭiteṣu

Compound kīṭita -

Adverb -kīṭitam -kīṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria