Declension table of ?kīṭita

Deva

MasculineSingularDualPlural
Nominativekīṭitaḥ kīṭitau kīṭitāḥ
Vocativekīṭita kīṭitau kīṭitāḥ
Accusativekīṭitam kīṭitau kīṭitān
Instrumentalkīṭitena kīṭitābhyām kīṭitaiḥ kīṭitebhiḥ
Dativekīṭitāya kīṭitābhyām kīṭitebhyaḥ
Ablativekīṭitāt kīṭitābhyām kīṭitebhyaḥ
Genitivekīṭitasya kīṭitayoḥ kīṭitānām
Locativekīṭite kīṭitayoḥ kīṭiteṣu

Compound kīṭita -

Adverb -kīṭitam -kīṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria