Declension table of ?kīṭayitavyā

Deva

FeminineSingularDualPlural
Nominativekīṭayitavyā kīṭayitavye kīṭayitavyāḥ
Vocativekīṭayitavye kīṭayitavye kīṭayitavyāḥ
Accusativekīṭayitavyām kīṭayitavye kīṭayitavyāḥ
Instrumentalkīṭayitavyayā kīṭayitavyābhyām kīṭayitavyābhiḥ
Dativekīṭayitavyāyai kīṭayitavyābhyām kīṭayitavyābhyaḥ
Ablativekīṭayitavyāyāḥ kīṭayitavyābhyām kīṭayitavyābhyaḥ
Genitivekīṭayitavyāyāḥ kīṭayitavyayoḥ kīṭayitavyānām
Locativekīṭayitavyāyām kīṭayitavyayoḥ kīṭayitavyāsu

Adverb -kīṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria