Declension table of ?kīṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativekīṭayiṣyat kīṭayiṣyantī kīṭayiṣyatī kīṭayiṣyanti
Vocativekīṭayiṣyat kīṭayiṣyantī kīṭayiṣyatī kīṭayiṣyanti
Accusativekīṭayiṣyat kīṭayiṣyantī kīṭayiṣyatī kīṭayiṣyanti
Instrumentalkīṭayiṣyatā kīṭayiṣyadbhyām kīṭayiṣyadbhiḥ
Dativekīṭayiṣyate kīṭayiṣyadbhyām kīṭayiṣyadbhyaḥ
Ablativekīṭayiṣyataḥ kīṭayiṣyadbhyām kīṭayiṣyadbhyaḥ
Genitivekīṭayiṣyataḥ kīṭayiṣyatoḥ kīṭayiṣyatām
Locativekīṭayiṣyati kīṭayiṣyatoḥ kīṭayiṣyatsu

Adverb -kīṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria