Declension table of ?kīṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativekīṭayiṣyan kīṭayiṣyantau kīṭayiṣyantaḥ
Vocativekīṭayiṣyan kīṭayiṣyantau kīṭayiṣyantaḥ
Accusativekīṭayiṣyantam kīṭayiṣyantau kīṭayiṣyataḥ
Instrumentalkīṭayiṣyatā kīṭayiṣyadbhyām kīṭayiṣyadbhiḥ
Dativekīṭayiṣyate kīṭayiṣyadbhyām kīṭayiṣyadbhyaḥ
Ablativekīṭayiṣyataḥ kīṭayiṣyadbhyām kīṭayiṣyadbhyaḥ
Genitivekīṭayiṣyataḥ kīṭayiṣyatoḥ kīṭayiṣyatām
Locativekīṭayiṣyati kīṭayiṣyatoḥ kīṭayiṣyatsu

Compound kīṭayiṣyat -

Adverb -kīṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria