सुबन्तावली ?कीटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकीटयिष्यन्ती कीटयिष्यन्त्यौ कीटयिष्यन्त्यः
सम्बोधनम्कीटयिष्यन्ति कीटयिष्यन्त्यौ कीटयिष्यन्त्यः
द्वितीयाकीटयिष्यन्तीम् कीटयिष्यन्त्यौ कीटयिष्यन्तीः
तृतीयाकीटयिष्यन्त्या कीटयिष्यन्तीभ्याम् कीटयिष्यन्तीभिः
चतुर्थीकीटयिष्यन्त्यै कीटयिष्यन्तीभ्याम् कीटयिष्यन्तीभ्यः
पञ्चमीकीटयिष्यन्त्याः कीटयिष्यन्तीभ्याम् कीटयिष्यन्तीभ्यः
षष्ठीकीटयिष्यन्त्याः कीटयिष्यन्त्योः कीटयिष्यन्तीनाम्
सप्तमीकीटयिष्यन्त्याम् कीटयिष्यन्त्योः कीटयिष्यन्तीषु

समास कीटयिष्यन्ति कीटयिष्यन्ती

अव्यय ॰कीटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria