सुबन्तावली ?कीटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकीटयिष्यमाणः कीटयिष्यमाणौ कीटयिष्यमाणाः
सम्बोधनम्कीटयिष्यमाण कीटयिष्यमाणौ कीटयिष्यमाणाः
द्वितीयाकीटयिष्यमाणम् कीटयिष्यमाणौ कीटयिष्यमाणान्
तृतीयाकीटयिष्यमाणेन कीटयिष्यमाणाभ्याम् कीटयिष्यमाणैः कीटयिष्यमाणेभिः
चतुर्थीकीटयिष्यमाणाय कीटयिष्यमाणाभ्याम् कीटयिष्यमाणेभ्यः
पञ्चमीकीटयिष्यमाणात् कीटयिष्यमाणाभ्याम् कीटयिष्यमाणेभ्यः
षष्ठीकीटयिष्यमाणस्य कीटयिष्यमाणयोः कीटयिष्यमाणानाम्
सप्तमीकीटयिष्यमाणे कीटयिष्यमाणयोः कीटयिष्यमाणेषु

समास कीटयिष्यमाण

अव्यय ॰कीटयिष्यमाणम् ॰कीटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria