Declension table of ?kīṭayantī

Deva

FeminineSingularDualPlural
Nominativekīṭayantī kīṭayantyau kīṭayantyaḥ
Vocativekīṭayanti kīṭayantyau kīṭayantyaḥ
Accusativekīṭayantīm kīṭayantyau kīṭayantīḥ
Instrumentalkīṭayantyā kīṭayantībhyām kīṭayantībhiḥ
Dativekīṭayantyai kīṭayantībhyām kīṭayantībhyaḥ
Ablativekīṭayantyāḥ kīṭayantībhyām kīṭayantībhyaḥ
Genitivekīṭayantyāḥ kīṭayantyoḥ kīṭayantīnām
Locativekīṭayantyām kīṭayantyoḥ kīṭayantīṣu

Compound kīṭayanti - kīṭayantī -

Adverb -kīṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria