Declension table of ?kīṭayamānā

Deva

FeminineSingularDualPlural
Nominativekīṭayamānā kīṭayamāne kīṭayamānāḥ
Vocativekīṭayamāne kīṭayamāne kīṭayamānāḥ
Accusativekīṭayamānām kīṭayamāne kīṭayamānāḥ
Instrumentalkīṭayamānayā kīṭayamānābhyām kīṭayamānābhiḥ
Dativekīṭayamānāyai kīṭayamānābhyām kīṭayamānābhyaḥ
Ablativekīṭayamānāyāḥ kīṭayamānābhyām kīṭayamānābhyaḥ
Genitivekīṭayamānāyāḥ kīṭayamānayoḥ kīṭayamānānām
Locativekīṭayamānāyām kīṭayamānayoḥ kīṭayamānāsu

Adverb -kīṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria