सुबन्तावली ?कीटपतङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाकीटपतङ्गः कीटपतङ्गौ कीटपतङ्गाः
सम्बोधनम्कीटपतङ्ग कीटपतङ्गौ कीटपतङ्गाः
द्वितीयाकीटपतङ्गम् कीटपतङ्गौ कीटपतङ्गान्
तृतीयाकीटपतङ्गेन कीटपतङ्गाभ्याम् कीटपतङ्गैः कीटपतङ्गेभिः
चतुर्थीकीटपतङ्गाय कीटपतङ्गाभ्याम् कीटपतङ्गेभ्यः
पञ्चमीकीटपतङ्गात् कीटपतङ्गाभ्याम् कीटपतङ्गेभ्यः
षष्ठीकीटपतङ्गस्य कीटपतङ्गयोः कीटपतङ्गानाम्
सप्तमीकीटपतङ्गे कीटपतङ्गयोः कीटपतङ्गेषु

समास कीटपतङ्ग

अव्यय ॰कीटपतङ्गम् ॰कीटपतङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria