Declension table of kīṭamaṇi

Deva

MasculineSingularDualPlural
Nominativekīṭamaṇiḥ kīṭamaṇī kīṭamaṇayaḥ
Vocativekīṭamaṇe kīṭamaṇī kīṭamaṇayaḥ
Accusativekīṭamaṇim kīṭamaṇī kīṭamaṇīn
Instrumentalkīṭamaṇinā kīṭamaṇibhyām kīṭamaṇibhiḥ
Dativekīṭamaṇaye kīṭamaṇibhyām kīṭamaṇibhyaḥ
Ablativekīṭamaṇeḥ kīṭamaṇibhyām kīṭamaṇibhyaḥ
Genitivekīṭamaṇeḥ kīṭamaṇyoḥ kīṭamaṇīnām
Locativekīṭamaṇau kīṭamaṇyoḥ kīṭamaṇiṣu

Compound kīṭamaṇi -

Adverb -kīṭamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria