Declension table of kīṭa

Deva

MasculineSingularDualPlural
Nominativekīṭaḥ kīṭau kīṭāḥ
Vocativekīṭa kīṭau kīṭāḥ
Accusativekīṭam kīṭau kīṭān
Instrumentalkīṭena kīṭābhyām kīṭaiḥ kīṭebhiḥ
Dativekīṭāya kīṭābhyām kīṭebhyaḥ
Ablativekīṭāt kīṭābhyām kīṭebhyaḥ
Genitivekīṭasya kīṭayoḥ kīṭānām
Locativekīṭe kīṭayoḥ kīṭeṣu

Compound kīṭa -

Adverb -kīṭam -kīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria