सुबन्तावली ?किङ्किणीजालमालिन्

Roma

पुमान्एकद्विबहु
प्रथमाकिङ्किणीजालमाली किङ्किणीजालमालिनौ किङ्किणीजालमालिनः
सम्बोधनम्किङ्किणीजालमालिन् किङ्किणीजालमालिनौ किङ्किणीजालमालिनः
द्वितीयाकिङ्किणीजालमालिनम् किङ्किणीजालमालिनौ किङ्किणीजालमालिनः
तृतीयाकिङ्किणीजालमालिना किङ्किणीजालमालिभ्याम् किङ्किणीजालमालिभिः
चतुर्थीकिङ्किणीजालमालिने किङ्किणीजालमालिभ्याम् किङ्किणीजालमालिभ्यः
पञ्चमीकिङ्किणीजालमालिनः किङ्किणीजालमालिभ्याम् किङ्किणीजालमालिभ्यः
षष्ठीकिङ्किणीजालमालिनः किङ्किणीजालमालिनोः किङ्किणीजालमालिनाम्
सप्तमीकिङ्किणीजालमालिनि किङ्किणीजालमालिनोः किङ्किणीजालमालिषु

समास किङ्किणीजालमालि

अव्यय ॰किङ्किणीजालमालि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria