Declension table of ?kiṭṭavat

Deva

NeuterSingularDualPlural
Nominativekiṭṭavat kiṭṭavantī kiṭṭavatī kiṭṭavanti
Vocativekiṭṭavat kiṭṭavantī kiṭṭavatī kiṭṭavanti
Accusativekiṭṭavat kiṭṭavantī kiṭṭavatī kiṭṭavanti
Instrumentalkiṭṭavatā kiṭṭavadbhyām kiṭṭavadbhiḥ
Dativekiṭṭavate kiṭṭavadbhyām kiṭṭavadbhyaḥ
Ablativekiṭṭavataḥ kiṭṭavadbhyām kiṭṭavadbhyaḥ
Genitivekiṭṭavataḥ kiṭṭavatoḥ kiṭṭavatām
Locativekiṭṭavati kiṭṭavatoḥ kiṭṭavatsu

Adverb -kiṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria