Declension table of ?kiṭṭavat

Deva

MasculineSingularDualPlural
Nominativekiṭṭavān kiṭṭavantau kiṭṭavantaḥ
Vocativekiṭṭavan kiṭṭavantau kiṭṭavantaḥ
Accusativekiṭṭavantam kiṭṭavantau kiṭṭavataḥ
Instrumentalkiṭṭavatā kiṭṭavadbhyām kiṭṭavadbhiḥ
Dativekiṭṭavate kiṭṭavadbhyām kiṭṭavadbhyaḥ
Ablativekiṭṭavataḥ kiṭṭavadbhyām kiṭṭavadbhyaḥ
Genitivekiṭṭavataḥ kiṭṭavatoḥ kiṭṭavatām
Locativekiṭṭavati kiṭṭavatoḥ kiṭṭavatsu

Compound kiṭṭavat -

Adverb -kiṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria