Declension table of ?kiṭṭa

Deva

MasculineSingularDualPlural
Nominativekiṭṭaḥ kiṭṭau kiṭṭāḥ
Vocativekiṭṭa kiṭṭau kiṭṭāḥ
Accusativekiṭṭam kiṭṭau kiṭṭān
Instrumentalkiṭṭena kiṭṭābhyām kiṭṭaiḥ kiṭṭebhiḥ
Dativekiṭṭāya kiṭṭābhyām kiṭṭebhyaḥ
Ablativekiṭṭāt kiṭṭābhyām kiṭṭebhyaḥ
Genitivekiṭṭasya kiṭṭayoḥ kiṭṭānām
Locativekiṭṭe kiṭṭayoḥ kiṭṭeṣu

Compound kiṭṭa -

Adverb -kiṭṭam -kiṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria