Declension table of ?kiṣkyamāṇa

Deva

NeuterSingularDualPlural
Nominativekiṣkyamāṇam kiṣkyamāṇe kiṣkyamāṇāni
Vocativekiṣkyamāṇa kiṣkyamāṇe kiṣkyamāṇāni
Accusativekiṣkyamāṇam kiṣkyamāṇe kiṣkyamāṇāni
Instrumentalkiṣkyamāṇena kiṣkyamāṇābhyām kiṣkyamāṇaiḥ
Dativekiṣkyamāṇāya kiṣkyamāṇābhyām kiṣkyamāṇebhyaḥ
Ablativekiṣkyamāṇāt kiṣkyamāṇābhyām kiṣkyamāṇebhyaḥ
Genitivekiṣkyamāṇasya kiṣkyamāṇayoḥ kiṣkyamāṇānām
Locativekiṣkyamāṇe kiṣkyamāṇayoḥ kiṣkyamāṇeṣu

Compound kiṣkyamāṇa -

Adverb -kiṣkyamāṇam -kiṣkyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria