Declension table of ?kiṣkitavatī

Deva

FeminineSingularDualPlural
Nominativekiṣkitavatī kiṣkitavatyau kiṣkitavatyaḥ
Vocativekiṣkitavati kiṣkitavatyau kiṣkitavatyaḥ
Accusativekiṣkitavatīm kiṣkitavatyau kiṣkitavatīḥ
Instrumentalkiṣkitavatyā kiṣkitavatībhyām kiṣkitavatībhiḥ
Dativekiṣkitavatyai kiṣkitavatībhyām kiṣkitavatībhyaḥ
Ablativekiṣkitavatyāḥ kiṣkitavatībhyām kiṣkitavatībhyaḥ
Genitivekiṣkitavatyāḥ kiṣkitavatyoḥ kiṣkitavatīnām
Locativekiṣkitavatyām kiṣkitavatyoḥ kiṣkitavatīṣu

Compound kiṣkitavati - kiṣkitavatī -

Adverb -kiṣkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria