Declension table of ?kiṣkitavat

Deva

NeuterSingularDualPlural
Nominativekiṣkitavat kiṣkitavantī kiṣkitavatī kiṣkitavanti
Vocativekiṣkitavat kiṣkitavantī kiṣkitavatī kiṣkitavanti
Accusativekiṣkitavat kiṣkitavantī kiṣkitavatī kiṣkitavanti
Instrumentalkiṣkitavatā kiṣkitavadbhyām kiṣkitavadbhiḥ
Dativekiṣkitavate kiṣkitavadbhyām kiṣkitavadbhyaḥ
Ablativekiṣkitavataḥ kiṣkitavadbhyām kiṣkitavadbhyaḥ
Genitivekiṣkitavataḥ kiṣkitavatoḥ kiṣkitavatām
Locativekiṣkitavati kiṣkitavatoḥ kiṣkitavatsu

Adverb -kiṣkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria