Declension table of ?kiṣkitavat

Deva

MasculineSingularDualPlural
Nominativekiṣkitavān kiṣkitavantau kiṣkitavantaḥ
Vocativekiṣkitavan kiṣkitavantau kiṣkitavantaḥ
Accusativekiṣkitavantam kiṣkitavantau kiṣkitavataḥ
Instrumentalkiṣkitavatā kiṣkitavadbhyām kiṣkitavadbhiḥ
Dativekiṣkitavate kiṣkitavadbhyām kiṣkitavadbhyaḥ
Ablativekiṣkitavataḥ kiṣkitavadbhyām kiṣkitavadbhyaḥ
Genitivekiṣkitavataḥ kiṣkitavatoḥ kiṣkitavatām
Locativekiṣkitavati kiṣkitavatoḥ kiṣkitavatsu

Compound kiṣkitavat -

Adverb -kiṣkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria