Declension table of ?kiṣkitā

Deva

FeminineSingularDualPlural
Nominativekiṣkitā kiṣkite kiṣkitāḥ
Vocativekiṣkite kiṣkite kiṣkitāḥ
Accusativekiṣkitām kiṣkite kiṣkitāḥ
Instrumentalkiṣkitayā kiṣkitābhyām kiṣkitābhiḥ
Dativekiṣkitāyai kiṣkitābhyām kiṣkitābhyaḥ
Ablativekiṣkitāyāḥ kiṣkitābhyām kiṣkitābhyaḥ
Genitivekiṣkitāyāḥ kiṣkitayoḥ kiṣkitānām
Locativekiṣkitāyām kiṣkitayoḥ kiṣkitāsu

Adverb -kiṣkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria