Declension table of ?kiṣkita

Deva

MasculineSingularDualPlural
Nominativekiṣkitaḥ kiṣkitau kiṣkitāḥ
Vocativekiṣkita kiṣkitau kiṣkitāḥ
Accusativekiṣkitam kiṣkitau kiṣkitān
Instrumentalkiṣkitena kiṣkitābhyām kiṣkitaiḥ kiṣkitebhiḥ
Dativekiṣkitāya kiṣkitābhyām kiṣkitebhyaḥ
Ablativekiṣkitāt kiṣkitābhyām kiṣkitebhyaḥ
Genitivekiṣkitasya kiṣkitayoḥ kiṣkitānām
Locativekiṣkite kiṣkitayoḥ kiṣkiteṣu

Compound kiṣkita -

Adverb -kiṣkitam -kiṣkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria