सुबन्तावली ?किष्किन्ध्य

Roma

पुमान्एकद्विबहु
प्रथमाकिष्किन्ध्यः किष्किन्ध्यौ किष्किन्ध्याः
सम्बोधनम्किष्किन्ध्य किष्किन्ध्यौ किष्किन्ध्याः
द्वितीयाकिष्किन्ध्यम् किष्किन्ध्यौ किष्किन्ध्यान्
तृतीयाकिष्किन्ध्येन किष्किन्ध्याभ्याम् किष्किन्ध्यैः किष्किन्ध्येभिः
चतुर्थीकिष्किन्ध्याय किष्किन्ध्याभ्याम् किष्किन्ध्येभ्यः
पञ्चमीकिष्किन्ध्यात् किष्किन्ध्याभ्याम् किष्किन्ध्येभ्यः
षष्ठीकिष्किन्ध्यस्य किष्किन्ध्ययोः किष्किन्ध्यानाम्
सप्तमीकिष्किन्ध्ये किष्किन्ध्ययोः किष्किन्ध्येषु

समास किष्किन्ध्य

अव्यय ॰किष्किन्ध्यम् ॰किष्किन्ध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria