Declension table of kiṣkindhā

Deva

FeminineSingularDualPlural
Nominativekiṣkindhā kiṣkindhe kiṣkindhāḥ
Vocativekiṣkindhe kiṣkindhe kiṣkindhāḥ
Accusativekiṣkindhām kiṣkindhe kiṣkindhāḥ
Instrumentalkiṣkindhayā kiṣkindhābhyām kiṣkindhābhiḥ
Dativekiṣkindhāyai kiṣkindhābhyām kiṣkindhābhyaḥ
Ablativekiṣkindhāyāḥ kiṣkindhābhyām kiṣkindhābhyaḥ
Genitivekiṣkindhāyāḥ kiṣkindhayoḥ kiṣkindhānām
Locativekiṣkindhāyām kiṣkindhayoḥ kiṣkindhāsu

Adverb -kiṣkindham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria