Declension table of kiṣkindha

Deva

MasculineSingularDualPlural
Nominativekiṣkindhaḥ kiṣkindhau kiṣkindhāḥ
Vocativekiṣkindha kiṣkindhau kiṣkindhāḥ
Accusativekiṣkindham kiṣkindhau kiṣkindhān
Instrumentalkiṣkindhena kiṣkindhābhyām kiṣkindhaiḥ kiṣkindhebhiḥ
Dativekiṣkindhāya kiṣkindhābhyām kiṣkindhebhyaḥ
Ablativekiṣkindhāt kiṣkindhābhyām kiṣkindhebhyaḥ
Genitivekiṣkindhasya kiṣkindhayoḥ kiṣkindhānām
Locativekiṣkindhe kiṣkindhayoḥ kiṣkindheṣu

Compound kiṣkindha -

Adverb -kiṣkindham -kiṣkindhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria