Declension table of ?kiṣkayitavyā

Deva

FeminineSingularDualPlural
Nominativekiṣkayitavyā kiṣkayitavye kiṣkayitavyāḥ
Vocativekiṣkayitavye kiṣkayitavye kiṣkayitavyāḥ
Accusativekiṣkayitavyām kiṣkayitavye kiṣkayitavyāḥ
Instrumentalkiṣkayitavyayā kiṣkayitavyābhyām kiṣkayitavyābhiḥ
Dativekiṣkayitavyāyai kiṣkayitavyābhyām kiṣkayitavyābhyaḥ
Ablativekiṣkayitavyāyāḥ kiṣkayitavyābhyām kiṣkayitavyābhyaḥ
Genitivekiṣkayitavyāyāḥ kiṣkayitavyayoḥ kiṣkayitavyānām
Locativekiṣkayitavyāyām kiṣkayitavyayoḥ kiṣkayitavyāsu

Adverb -kiṣkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria