Declension table of ?kiṣkayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekiṣkayiṣyantī kiṣkayiṣyantyau kiṣkayiṣyantyaḥ
Vocativekiṣkayiṣyanti kiṣkayiṣyantyau kiṣkayiṣyantyaḥ
Accusativekiṣkayiṣyantīm kiṣkayiṣyantyau kiṣkayiṣyantīḥ
Instrumentalkiṣkayiṣyantyā kiṣkayiṣyantībhyām kiṣkayiṣyantībhiḥ
Dativekiṣkayiṣyantyai kiṣkayiṣyantībhyām kiṣkayiṣyantībhyaḥ
Ablativekiṣkayiṣyantyāḥ kiṣkayiṣyantībhyām kiṣkayiṣyantībhyaḥ
Genitivekiṣkayiṣyantyāḥ kiṣkayiṣyantyoḥ kiṣkayiṣyantīnām
Locativekiṣkayiṣyantyām kiṣkayiṣyantyoḥ kiṣkayiṣyantīṣu

Compound kiṣkayiṣyanti - kiṣkayiṣyantī -

Adverb -kiṣkayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria