सुबन्तावली ?किष्कयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाकिष्कयिष्यमाणा किष्कयिष्यमाणे किष्कयिष्यमाणाः
सम्बोधनम्किष्कयिष्यमाणे किष्कयिष्यमाणे किष्कयिष्यमाणाः
द्वितीयाकिष्कयिष्यमाणाम् किष्कयिष्यमाणे किष्कयिष्यमाणाः
तृतीयाकिष्कयिष्यमाणया किष्कयिष्यमाणाभ्याम् किष्कयिष्यमाणाभिः
चतुर्थीकिष्कयिष्यमाणायै किष्कयिष्यमाणाभ्याम् किष्कयिष्यमाणाभ्यः
पञ्चमीकिष्कयिष्यमाणायाः किष्कयिष्यमाणाभ्याम् किष्कयिष्यमाणाभ्यः
षष्ठीकिष्कयिष्यमाणायाः किष्कयिष्यमाणयोः किष्कयिष्यमाणानाम्
सप्तमीकिष्कयिष्यमाणायाम् किष्कयिष्यमाणयोः किष्कयिष्यमाणासु

अव्यय ॰किष्कयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria