Declension table of ?kiṣkayamāṇā

Deva

FeminineSingularDualPlural
Nominativekiṣkayamāṇā kiṣkayamāṇe kiṣkayamāṇāḥ
Vocativekiṣkayamāṇe kiṣkayamāṇe kiṣkayamāṇāḥ
Accusativekiṣkayamāṇām kiṣkayamāṇe kiṣkayamāṇāḥ
Instrumentalkiṣkayamāṇayā kiṣkayamāṇābhyām kiṣkayamāṇābhiḥ
Dativekiṣkayamāṇāyai kiṣkayamāṇābhyām kiṣkayamāṇābhyaḥ
Ablativekiṣkayamāṇāyāḥ kiṣkayamāṇābhyām kiṣkayamāṇābhyaḥ
Genitivekiṣkayamāṇāyāḥ kiṣkayamāṇayoḥ kiṣkayamāṇānām
Locativekiṣkayamāṇāyām kiṣkayamāṇayoḥ kiṣkayamāṇāsu

Adverb -kiṣkayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria