Declension table of ?kiṣkayamāṇa

Deva

NeuterSingularDualPlural
Nominativekiṣkayamāṇam kiṣkayamāṇe kiṣkayamāṇāni
Vocativekiṣkayamāṇa kiṣkayamāṇe kiṣkayamāṇāni
Accusativekiṣkayamāṇam kiṣkayamāṇe kiṣkayamāṇāni
Instrumentalkiṣkayamāṇena kiṣkayamāṇābhyām kiṣkayamāṇaiḥ
Dativekiṣkayamāṇāya kiṣkayamāṇābhyām kiṣkayamāṇebhyaḥ
Ablativekiṣkayamāṇāt kiṣkayamāṇābhyām kiṣkayamāṇebhyaḥ
Genitivekiṣkayamāṇasya kiṣkayamāṇayoḥ kiṣkayamāṇānām
Locativekiṣkayamāṇe kiṣkayamāṇayoḥ kiṣkayamāṇeṣu

Compound kiṣkayamāṇa -

Adverb -kiṣkayamāṇam -kiṣkayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria