Declension table of ?kiṣkayamāṇa

Deva

MasculineSingularDualPlural
Nominativekiṣkayamāṇaḥ kiṣkayamāṇau kiṣkayamāṇāḥ
Vocativekiṣkayamāṇa kiṣkayamāṇau kiṣkayamāṇāḥ
Accusativekiṣkayamāṇam kiṣkayamāṇau kiṣkayamāṇān
Instrumentalkiṣkayamāṇena kiṣkayamāṇābhyām kiṣkayamāṇaiḥ kiṣkayamāṇebhiḥ
Dativekiṣkayamāṇāya kiṣkayamāṇābhyām kiṣkayamāṇebhyaḥ
Ablativekiṣkayamāṇāt kiṣkayamāṇābhyām kiṣkayamāṇebhyaḥ
Genitivekiṣkayamāṇasya kiṣkayamāṇayoḥ kiṣkayamāṇānām
Locativekiṣkayamāṇe kiṣkayamāṇayoḥ kiṣkayamāṇeṣu

Compound kiṣkayamāṇa -

Adverb -kiṣkayamāṇam -kiṣkayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria