Declension table of ?kiṣkaṇīyā

Deva

FeminineSingularDualPlural
Nominativekiṣkaṇīyā kiṣkaṇīye kiṣkaṇīyāḥ
Vocativekiṣkaṇīye kiṣkaṇīye kiṣkaṇīyāḥ
Accusativekiṣkaṇīyām kiṣkaṇīye kiṣkaṇīyāḥ
Instrumentalkiṣkaṇīyayā kiṣkaṇīyābhyām kiṣkaṇīyābhiḥ
Dativekiṣkaṇīyāyai kiṣkaṇīyābhyām kiṣkaṇīyābhyaḥ
Ablativekiṣkaṇīyāyāḥ kiṣkaṇīyābhyām kiṣkaṇīyābhyaḥ
Genitivekiṣkaṇīyāyāḥ kiṣkaṇīyayoḥ kiṣkaṇīyānām
Locativekiṣkaṇīyāyām kiṣkaṇīyayoḥ kiṣkaṇīyāsu

Adverb -kiṣkaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria