Declension table of ?kiṣkaṇīya

Deva

NeuterSingularDualPlural
Nominativekiṣkaṇīyam kiṣkaṇīye kiṣkaṇīyāni
Vocativekiṣkaṇīya kiṣkaṇīye kiṣkaṇīyāni
Accusativekiṣkaṇīyam kiṣkaṇīye kiṣkaṇīyāni
Instrumentalkiṣkaṇīyena kiṣkaṇīyābhyām kiṣkaṇīyaiḥ
Dativekiṣkaṇīyāya kiṣkaṇīyābhyām kiṣkaṇīyebhyaḥ
Ablativekiṣkaṇīyāt kiṣkaṇīyābhyām kiṣkaṇīyebhyaḥ
Genitivekiṣkaṇīyasya kiṣkaṇīyayoḥ kiṣkaṇīyānām
Locativekiṣkaṇīye kiṣkaṇīyayoḥ kiṣkaṇīyeṣu

Compound kiṣkaṇīya -

Adverb -kiṣkaṇīyam -kiṣkaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria