Declension table of kiṇalāñchanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kiṇalāñchanā | kiṇalāñchane | kiṇalāñchanāḥ |
Vocative | kiṇalāñchane | kiṇalāñchane | kiṇalāñchanāḥ |
Accusative | kiṇalāñchanām | kiṇalāñchane | kiṇalāñchanāḥ |
Instrumental | kiṇalāñchanayā | kiṇalāñchanābhyām | kiṇalāñchanābhiḥ |
Dative | kiṇalāñchanāyai | kiṇalāñchanābhyām | kiṇalāñchanābhyaḥ |
Ablative | kiṇalāñchanāyāḥ | kiṇalāñchanābhyām | kiṇalāñchanābhyaḥ |
Genitive | kiṇalāñchanāyāḥ | kiṇalāñchanayoḥ | kiṇalāñchanānām |
Locative | kiṇalāñchanāyām | kiṇalāñchanayoḥ | kiṇalāñchanāsu |