Declension table of kiṇāṅka

Deva

MasculineSingularDualPlural
Nominativekiṇāṅkaḥ kiṇāṅkau kiṇāṅkāḥ
Vocativekiṇāṅka kiṇāṅkau kiṇāṅkāḥ
Accusativekiṇāṅkam kiṇāṅkau kiṇāṅkān
Instrumentalkiṇāṅkena kiṇāṅkābhyām kiṇāṅkaiḥ kiṇāṅkebhiḥ
Dativekiṇāṅkāya kiṇāṅkābhyām kiṇāṅkebhyaḥ
Ablativekiṇāṅkāt kiṇāṅkābhyām kiṇāṅkebhyaḥ
Genitivekiṇāṅkasya kiṇāṅkayoḥ kiṇāṅkānām
Locativekiṇāṅke kiṇāṅkayoḥ kiṇāṅkeṣu

Compound kiṇāṅka -

Adverb -kiṇāṅkam -kiṇāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria