Declension table of kiṃvat

Deva

NeuterSingularDualPlural
Nominativekiṃvat kiṃvantī kiṃvatī kiṃvanti
Vocativekiṃvat kiṃvantī kiṃvatī kiṃvanti
Accusativekiṃvat kiṃvantī kiṃvatī kiṃvanti
Instrumentalkiṃvatā kiṃvadbhyām kiṃvadbhiḥ
Dativekiṃvate kiṃvadbhyām kiṃvadbhyaḥ
Ablativekiṃvataḥ kiṃvadbhyām kiṃvadbhyaḥ
Genitivekiṃvataḥ kiṃvatoḥ kiṃvatām
Locativekiṃvati kiṃvatoḥ kiṃvatsu

Adverb -kiṃvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria